Hanuman Ashtottara Sata Namavali: The Significance and Power

The Significance of Hanuman Ashtottara Sata Namavali
Hanuman Ashtottara Sata Namavali refers to the 108 names of Lord Hanuman. Hanuman, a devoted follower of Lord Rama, is also considered an incarnation of Lord Shiva. He played a pivotal role in the Ramayana, assisting Lord Rama in rescuing Sita from the demon king Ravana. Known for his immense strength, courage, and wisdom, Hanuman is revered by many. His names, such as Anjaneya, Bajrangbali, Mahavira, and Mahakaya, reflect his divine attributes. Chanting the Hanuman Ashtottara Sata Namavali regularly invokes Hanuman’s blessings, offering protection from enemies and dangers. It also grants the strength and courage needed to overcome life’s challenges.
Om Sri Anjaneyaya Namah ।
Om Mahaviraya Namah ।
Om Hanumate Namah ।
Om Marutatmajaya Namah ।
Om Tatvajnanapradaya Namah ।
Om Sitadevimudrapradayakaya Namah ।
Om Ashokavanakachchhetre Namah ।
Om Sarvamayavibhanjanaya Namah ।
Om Sarvabandhavimoktre Namah ।
Om Rakshovidhwansakarakaya Namah । ॥ 10 ॥
Om Paravidya Pariharaya Namah ।
Om Parashaurya Vinashanaya Namah ।
Om Paramantra Nirakartre Namah ।
Om Parayantra Prabhedakaya Namah ।
Om Sarvagraha Vinashine Namah ।
Om Bhimasena Sahayakrithe Namah ।
Om Sarvadukha Haraya Namah ।
Om Sarvalokacharine Namah ।
Om Manojavaya Namah ।
Om Parijata Drumulasthaya Namah । ॥ 20 ॥
Om Sarvamantra Swarupavate Namah ।
Om Sarvatantra Swarupine Namah ।
Om Sarvayantratmakaya Namah ।
Om Kapishwaraya Namah ।
Om Mahakayaya Namah ।
Om Sarvarogaharaya Namah ।
Om Prabhave Namah ।
Om Bala Siddhikaraya Namah ।
Om Sarvavidya Sampattipradayakaya Namah ।
Om Kapisenanayakaya Namah । ॥ 30 ॥
Om Bhavishyathchaturananaya Namah ।
Om Kumara Brahmacharine Namah ।
Om Ratnakundala Diptimate Namah ।
Om Chanchaladwala Sannaddhalambamana Shikhojwala Namah ।
Om Gandharva Vidyatatvajnaya Namah ।
Om Mahabala Parakramaya Namah ।
Om Karagraha Vimoktre Namah ।
Om Shrinkhala Bandhamochakaya Namah ।
Om Sagarottarakaya Namah ।
Om Prajnaya Namah । ॥ 40 ॥
Om Ramadutaya Namah ।
Om Pratapavate Namah ।
Om Vanaraya Namah ।
Om Kesarisutaya Namah ।
Om Sitashoka Nivarakaya Namah ।
Om Anjanagarbha Sambhutaya Namah ।
Om Balarkasadrashananaya Namah ।
Om Vibhishana Priyakaraya Namah ।
Om Dashagriva Kulantakaya Namah ।
Om Lakshmanapranadatre Namah । ॥ 50 ॥
Om Vajrakayaya Namah ।
Om Mahadyuthaye Namah ।
Om Chiranjivine Namah ।
Om Ramabhaktaya Namah ।
Om Daityakarya Vighatakaya Namah ।
Om Akshahantre Namah ।
Om Kanchanabhaya Namah ।
Om Panchavaktraya Namah ।
Om Mahatapase Namah ।
Om Lankini Bhanjanaya Namah । ॥ 60 ॥
Om Shrimate Namah । – Revered
Om Simhikaprana Bhanjanaya Namah ।
Om Gandhamadana Shailasthaya Namah ।
Om Lankapura Vidayakaya Namah ।
Om Sugriva Sachivaya Namah ।
Om Dhiraya Namah ।
Om Shuraya Namah ।
Om Daityakulantakaya Namah ।
Om Surarchitaya Namah ।
Om Mahatejase Namah । ॥ 70 ॥
Om Ramachudamanipradayakaya Namah ।
Om Kamarupine Namah ।
Om Pingalakshaya Namah ।
Om Vardhimainaka Pujitaya Namah ।
Om Kabalikrita Martandamandalaya Namah ।
Om Vijitendriyaya Namah ।
Om Ramasugriva Sandhatre Namah ।
Om Maharavana Mardhanaya Namah ।
Om Sphatikabhaya Namah ।
Om Vagadhishaya Namah । ॥ 80 ॥
Om Navavyakritapanditaya Namah ।
Om Chaturbahave Namah ।
Om Dinabandhuraya Namah ।
Om Mayatmane Namah ।
Om Bhaktavatsalaya Namah ।
Om Sanjivananagayartha Namah ।
Om Suchaye Namah ।
Om Vagmine Namah ।
Om Dridhavrataya Namah ।
Om Kalanemi Pramathanaya Namah । ॥ 90 ॥
Om Harimarkata Markataya Namah ।
Om Dantaya Namah ।
Om Shantaya Namah ।
Om Prasannatmane Namah ।
Om Shatakantamudapahartre Namah ।
Om Yogine Namah ।
Om Ramakatha Lolaya Namah ।
Om Sitanveshana Panditaya Namah ।
Om Vajradranushtaya Namah ।
Om Vajranakhaya Namah ।
Om Rudra Virya Samudbhavaya Namah । ॥ 100 ॥
Om Indrajitprahitamoghabrahmastra Vinivarakaya Namah ।
Om Partha Dhwajagrasamvasine Namah ।
Om Sharapanjara Bhedakaya Namah ।
Om Dashabahave Namah ।
Om Lokapujyaya Namah ।
Om Jambavatpritivardhanaya Namah ।
Om Sitasameta Shriramapada sevadurandharaya Namah । ॥ 108 ॥